Declension table of ?śeṣayat

Deva

MasculineSingularDualPlural
Nominativeśeṣayan śeṣayantau śeṣayantaḥ
Vocativeśeṣayan śeṣayantau śeṣayantaḥ
Accusativeśeṣayantam śeṣayantau śeṣayataḥ
Instrumentalśeṣayatā śeṣayadbhyām śeṣayadbhiḥ
Dativeśeṣayate śeṣayadbhyām śeṣayadbhyaḥ
Ablativeśeṣayataḥ śeṣayadbhyām śeṣayadbhyaḥ
Genitiveśeṣayataḥ śeṣayatoḥ śeṣayatām
Locativeśeṣayati śeṣayatoḥ śeṣayatsu

Compound śeṣayat -

Adverb -śeṣayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria