Declension table of ?śeṣayantī

Deva

FeminineSingularDualPlural
Nominativeśeṣayantī śeṣayantyau śeṣayantyaḥ
Vocativeśeṣayanti śeṣayantyau śeṣayantyaḥ
Accusativeśeṣayantīm śeṣayantyau śeṣayantīḥ
Instrumentalśeṣayantyā śeṣayantībhyām śeṣayantībhiḥ
Dativeśeṣayantyai śeṣayantībhyām śeṣayantībhyaḥ
Ablativeśeṣayantyāḥ śeṣayantībhyām śeṣayantībhyaḥ
Genitiveśeṣayantyāḥ śeṣayantyoḥ śeṣayantīnām
Locativeśeṣayantyām śeṣayantyoḥ śeṣayantīṣu

Compound śeṣayanti - śeṣayantī -

Adverb -śeṣayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria