Declension table of ?śeṣayamāṇa

Deva

NeuterSingularDualPlural
Nominativeśeṣayamāṇam śeṣayamāṇe śeṣayamāṇāni
Vocativeśeṣayamāṇa śeṣayamāṇe śeṣayamāṇāni
Accusativeśeṣayamāṇam śeṣayamāṇe śeṣayamāṇāni
Instrumentalśeṣayamāṇena śeṣayamāṇābhyām śeṣayamāṇaiḥ
Dativeśeṣayamāṇāya śeṣayamāṇābhyām śeṣayamāṇebhyaḥ
Ablativeśeṣayamāṇāt śeṣayamāṇābhyām śeṣayamāṇebhyaḥ
Genitiveśeṣayamāṇasya śeṣayamāṇayoḥ śeṣayamāṇānām
Locativeśeṣayamāṇe śeṣayamāṇayoḥ śeṣayamāṇeṣu

Compound śeṣayamāṇa -

Adverb -śeṣayamāṇam -śeṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria