Declension table of śeṣavat

Deva

NeuterSingularDualPlural
Nominativeśeṣavat śeṣavantī śeṣavatī śeṣavanti
Vocativeśeṣavat śeṣavantī śeṣavatī śeṣavanti
Accusativeśeṣavat śeṣavantī śeṣavatī śeṣavanti
Instrumentalśeṣavatā śeṣavadbhyām śeṣavadbhiḥ
Dativeśeṣavate śeṣavadbhyām śeṣavadbhyaḥ
Ablativeśeṣavataḥ śeṣavadbhyām śeṣavadbhyaḥ
Genitiveśeṣavataḥ śeṣavatoḥ śeṣavatām
Locativeśeṣavati śeṣavatoḥ śeṣavatsu

Adverb -śeṣavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria