Declension table of śeṣavat

Deva

MasculineSingularDualPlural
Nominativeśeṣavān śeṣavantau śeṣavantaḥ
Vocativeśeṣavan śeṣavantau śeṣavantaḥ
Accusativeśeṣavantam śeṣavantau śeṣavataḥ
Instrumentalśeṣavatā śeṣavadbhyām śeṣavadbhiḥ
Dativeśeṣavate śeṣavadbhyām śeṣavadbhyaḥ
Ablativeśeṣavataḥ śeṣavadbhyām śeṣavadbhyaḥ
Genitiveśeṣavataḥ śeṣavatoḥ śeṣavatām
Locativeśeṣavati śeṣavatoḥ śeṣavatsu

Compound śeṣavat -

Adverb -śeṣavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria