Declension table of ?śeṣantī

Deva

FeminineSingularDualPlural
Nominativeśeṣantī śeṣantyau śeṣantyaḥ
Vocativeśeṣanti śeṣantyau śeṣantyaḥ
Accusativeśeṣantīm śeṣantyau śeṣantīḥ
Instrumentalśeṣantyā śeṣantībhyām śeṣantībhiḥ
Dativeśeṣantyai śeṣantībhyām śeṣantībhyaḥ
Ablativeśeṣantyāḥ śeṣantībhyām śeṣantībhyaḥ
Genitiveśeṣantyāḥ śeṣantyoḥ śeṣantīnām
Locativeśeṣantyām śeṣantyoḥ śeṣantīṣu

Compound śeṣanti - śeṣantī -

Adverb -śeṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria