सुबन्तावली ?शेषकमलाकर

Roma

पुमान्एकद्विबहु
प्रथमाशेषकमलाकरः शेषकमलाकरौ शेषकमलाकराः
सम्बोधनम्शेषकमलाकर शेषकमलाकरौ शेषकमलाकराः
द्वितीयाशेषकमलाकरम् शेषकमलाकरौ शेषकमलाकरान्
तृतीयाशेषकमलाकरेण शेषकमलाकराभ्याम् शेषकमलाकरैः शेषकमलाकरेभिः
चतुर्थीशेषकमलाकराय शेषकमलाकराभ्याम् शेषकमलाकरेभ्यः
पञ्चमीशेषकमलाकरात् शेषकमलाकराभ्याम् शेषकमलाकरेभ्यः
षष्ठीशेषकमलाकरस्य शेषकमलाकरयोः शेषकमलाकराणाम्
सप्तमीशेषकमलाकरे शेषकमलाकरयोः शेषकमलाकरेषु

समास शेषकमलाकर

अव्यय ॰शेषकमलाकरम् ॰शेषकमलाकरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria