Declension table of ?śeṣaṇīya

Deva

MasculineSingularDualPlural
Nominativeśeṣaṇīyaḥ śeṣaṇīyau śeṣaṇīyāḥ
Vocativeśeṣaṇīya śeṣaṇīyau śeṣaṇīyāḥ
Accusativeśeṣaṇīyam śeṣaṇīyau śeṣaṇīyān
Instrumentalśeṣaṇīyena śeṣaṇīyābhyām śeṣaṇīyaiḥ śeṣaṇīyebhiḥ
Dativeśeṣaṇīyāya śeṣaṇīyābhyām śeṣaṇīyebhyaḥ
Ablativeśeṣaṇīyāt śeṣaṇīyābhyām śeṣaṇīyebhyaḥ
Genitiveśeṣaṇīyasya śeṣaṇīyayoḥ śeṣaṇīyānām
Locativeśeṣaṇīye śeṣaṇīyayoḥ śeṣaṇīyeṣu

Compound śeṣaṇīya -

Adverb -śeṣaṇīyam -śeṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria