Declension table of ?śeṣṭavya

Deva

NeuterSingularDualPlural
Nominativeśeṣṭavyam śeṣṭavye śeṣṭavyāni
Vocativeśeṣṭavya śeṣṭavye śeṣṭavyāni
Accusativeśeṣṭavyam śeṣṭavye śeṣṭavyāni
Instrumentalśeṣṭavyena śeṣṭavyābhyām śeṣṭavyaiḥ
Dativeśeṣṭavyāya śeṣṭavyābhyām śeṣṭavyebhyaḥ
Ablativeśeṣṭavyāt śeṣṭavyābhyām śeṣṭavyebhyaḥ
Genitiveśeṣṭavyasya śeṣṭavyayoḥ śeṣṭavyānām
Locativeśeṣṭavye śeṣṭavyayoḥ śeṣṭavyeṣu

Compound śeṣṭavya -

Adverb -śeṣṭavyam -śeṣṭavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria