Declension table of ?śeṣṭavya

Deva

MasculineSingularDualPlural
Nominativeśeṣṭavyaḥ śeṣṭavyau śeṣṭavyāḥ
Vocativeśeṣṭavya śeṣṭavyau śeṣṭavyāḥ
Accusativeśeṣṭavyam śeṣṭavyau śeṣṭavyān
Instrumentalśeṣṭavyena śeṣṭavyābhyām śeṣṭavyaiḥ śeṣṭavyebhiḥ
Dativeśeṣṭavyāya śeṣṭavyābhyām śeṣṭavyebhyaḥ
Ablativeśeṣṭavyāt śeṣṭavyābhyām śeṣṭavyebhyaḥ
Genitiveśeṣṭavyasya śeṣṭavyayoḥ śeṣṭavyānām
Locativeśeṣṭavye śeṣṭavyayoḥ śeṣṭavyeṣu

Compound śeṣṭavya -

Adverb -śeṣṭavyam -śeṣṭavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria