सुबन्तावली ?श्च्योतितव्य

Roma

पुमान्एकद्विबहु
प्रथमाश्च्योतितव्यः श्च्योतितव्यौ श्च्योतितव्याः
सम्बोधनम्श्च्योतितव्य श्च्योतितव्यौ श्च्योतितव्याः
द्वितीयाश्च्योतितव्यम् श्च्योतितव्यौ श्च्योतितव्यान्
तृतीयाश्च्योतितव्येन श्च्योतितव्याभ्याम् श्च्योतितव्यैः श्च्योतितव्येभिः
चतुर्थीश्च्योतितव्याय श्च्योतितव्याभ्याम् श्च्योतितव्येभ्यः
पञ्चमीश्च्योतितव्यात् श्च्योतितव्याभ्याम् श्च्योतितव्येभ्यः
षष्ठीश्च्योतितव्यस्य श्च्योतितव्ययोः श्च्योतितव्यानाम्
सप्तमीश्च्योतितव्ये श्च्योतितव्ययोः श्च्योतितव्येषु

समास श्च्योतितव्य

अव्यय ॰श्च्योतितव्यम् ॰श्च्योतितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria