सुबन्तावली ?श्च्योतिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमाश्च्योतिष्यन् श्च्योतिष्यन्तौ श्च्योतिष्यन्तः
सम्बोधनम्श्च्योतिष्यन् श्च्योतिष्यन्तौ श्च्योतिष्यन्तः
द्वितीयाश्च्योतिष्यन्तम् श्च्योतिष्यन्तौ श्च्योतिष्यतः
तृतीयाश्च्योतिष्यता श्च्योतिष्यद्भ्याम् श्च्योतिष्यद्भिः
चतुर्थीश्च्योतिष्यते श्च्योतिष्यद्भ्याम् श्च्योतिष्यद्भ्यः
पञ्चमीश्च्योतिष्यतः श्च्योतिष्यद्भ्याम् श्च्योतिष्यद्भ्यः
षष्ठीश्च्योतिष्यतः श्च्योतिष्यतोः श्च्योतिष्यताम्
सप्तमीश्च्योतिष्यति श्च्योतिष्यतोः श्च्योतिष्यत्सु

समास श्च्योतिष्यत्

अव्यय ॰श्च्योतिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria