Declension table of ?ścyotiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeścyotiṣyamāṇam ścyotiṣyamāṇe ścyotiṣyamāṇāni
Vocativeścyotiṣyamāṇa ścyotiṣyamāṇe ścyotiṣyamāṇāni
Accusativeścyotiṣyamāṇam ścyotiṣyamāṇe ścyotiṣyamāṇāni
Instrumentalścyotiṣyamāṇena ścyotiṣyamāṇābhyām ścyotiṣyamāṇaiḥ
Dativeścyotiṣyamāṇāya ścyotiṣyamāṇābhyām ścyotiṣyamāṇebhyaḥ
Ablativeścyotiṣyamāṇāt ścyotiṣyamāṇābhyām ścyotiṣyamāṇebhyaḥ
Genitiveścyotiṣyamāṇasya ścyotiṣyamāṇayoḥ ścyotiṣyamāṇānām
Locativeścyotiṣyamāṇe ścyotiṣyamāṇayoḥ ścyotiṣyamāṇeṣu

Compound ścyotiṣyamāṇa -

Adverb -ścyotiṣyamāṇam -ścyotiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria