Declension table of ?ścyotamāna

Deva

MasculineSingularDualPlural
Nominativeścyotamānaḥ ścyotamānau ścyotamānāḥ
Vocativeścyotamāna ścyotamānau ścyotamānāḥ
Accusativeścyotamānam ścyotamānau ścyotamānān
Instrumentalścyotamānena ścyotamānābhyām ścyotamānaiḥ ścyotamānebhiḥ
Dativeścyotamānāya ścyotamānābhyām ścyotamānebhyaḥ
Ablativeścyotamānāt ścyotamānābhyām ścyotamānebhyaḥ
Genitiveścyotamānasya ścyotamānayoḥ ścyotamānānām
Locativeścyotamāne ścyotamānayoḥ ścyotamāneṣu

Compound ścyotamāna -

Adverb -ścyotamānam -ścyotamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria