Declension table of ?ścutyamāna

Deva

NeuterSingularDualPlural
Nominativeścutyamānam ścutyamāne ścutyamānāni
Vocativeścutyamāna ścutyamāne ścutyamānāni
Accusativeścutyamānam ścutyamāne ścutyamānāni
Instrumentalścutyamānena ścutyamānābhyām ścutyamānaiḥ
Dativeścutyamānāya ścutyamānābhyām ścutyamānebhyaḥ
Ablativeścutyamānāt ścutyamānābhyām ścutyamānebhyaḥ
Genitiveścutyamānasya ścutyamānayoḥ ścutyamānānām
Locativeścutyamāne ścutyamānayoḥ ścutyamāneṣu

Compound ścutyamāna -

Adverb -ścutyamānam -ścutyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria