Declension table of ?ścutyamāna

Deva

MasculineSingularDualPlural
Nominativeścutyamānaḥ ścutyamānau ścutyamānāḥ
Vocativeścutyamāna ścutyamānau ścutyamānāḥ
Accusativeścutyamānam ścutyamānau ścutyamānān
Instrumentalścutyamānena ścutyamānābhyām ścutyamānaiḥ ścutyamānebhiḥ
Dativeścutyamānāya ścutyamānābhyām ścutyamānebhyaḥ
Ablativeścutyamānāt ścutyamānābhyām ścutyamānebhyaḥ
Genitiveścutyamānasya ścutyamānayoḥ ścutyamānānām
Locativeścutyamāne ścutyamānayoḥ ścutyamāneṣu

Compound ścutyamāna -

Adverb -ścutyamānam -ścutyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria