Declension table of ?ścutitavatī

Deva

FeminineSingularDualPlural
Nominativeścutitavatī ścutitavatyau ścutitavatyaḥ
Vocativeścutitavati ścutitavatyau ścutitavatyaḥ
Accusativeścutitavatīm ścutitavatyau ścutitavatīḥ
Instrumentalścutitavatyā ścutitavatībhyām ścutitavatībhiḥ
Dativeścutitavatyai ścutitavatībhyām ścutitavatībhyaḥ
Ablativeścutitavatyāḥ ścutitavatībhyām ścutitavatībhyaḥ
Genitiveścutitavatyāḥ ścutitavatyoḥ ścutitavatīnām
Locativeścutitavatyām ścutitavatyoḥ ścutitavatīṣu

Compound ścutitavati - ścutitavatī -

Adverb -ścutitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria