Declension table of ?ścutitavat

Deva

NeuterSingularDualPlural
Nominativeścutitavat ścutitavantī ścutitavatī ścutitavanti
Vocativeścutitavat ścutitavantī ścutitavatī ścutitavanti
Accusativeścutitavat ścutitavantī ścutitavatī ścutitavanti
Instrumentalścutitavatā ścutitavadbhyām ścutitavadbhiḥ
Dativeścutitavate ścutitavadbhyām ścutitavadbhyaḥ
Ablativeścutitavataḥ ścutitavadbhyām ścutitavadbhyaḥ
Genitiveścutitavataḥ ścutitavatoḥ ścutitavatām
Locativeścutitavati ścutitavatoḥ ścutitavatsu

Adverb -ścutitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria