Declension table of ?ścutitavat

Deva

MasculineSingularDualPlural
Nominativeścutitavān ścutitavantau ścutitavantaḥ
Vocativeścutitavan ścutitavantau ścutitavantaḥ
Accusativeścutitavantam ścutitavantau ścutitavataḥ
Instrumentalścutitavatā ścutitavadbhyām ścutitavadbhiḥ
Dativeścutitavate ścutitavadbhyām ścutitavadbhyaḥ
Ablativeścutitavataḥ ścutitavadbhyām ścutitavadbhyaḥ
Genitiveścutitavataḥ ścutitavatoḥ ścutitavatām
Locativeścutitavati ścutitavatoḥ ścutitavatsu

Compound ścutitavat -

Adverb -ścutitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria