Declension table of ścutita

Deva

MasculineSingularDualPlural
Nominativeścutitaḥ ścutitau ścutitāḥ
Vocativeścutita ścutitau ścutitāḥ
Accusativeścutitam ścutitau ścutitān
Instrumentalścutitena ścutitābhyām ścutitaiḥ ścutitebhiḥ
Dativeścutitāya ścutitābhyām ścutitebhyaḥ
Ablativeścutitāt ścutitābhyām ścutitebhyaḥ
Genitiveścutitasya ścutitayoḥ ścutitānām
Locativeścutite ścutitayoḥ ścutiteṣu

Compound ścutita -

Adverb -ścutitam -ścutitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria