Declension table of ścut_2

Deva

NeuterSingularDualPlural
Nominativeścut ścutī ścunti
Vocativeścut ścutī ścunti
Accusativeścut ścutī ścunti
Instrumentalścutā ścudbhyām ścudbhiḥ
Dativeścute ścudbhyām ścudbhyaḥ
Ablativeścutaḥ ścudbhyām ścudbhyaḥ
Genitiveścutaḥ ścutoḥ ścutām
Locativeścuti ścutoḥ ścutsu

Compound ścut -

Adverb -ścut

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria