Declension table of ?ścotitavya

Deva

MasculineSingularDualPlural
Nominativeścotitavyaḥ ścotitavyau ścotitavyāḥ
Vocativeścotitavya ścotitavyau ścotitavyāḥ
Accusativeścotitavyam ścotitavyau ścotitavyān
Instrumentalścotitavyena ścotitavyābhyām ścotitavyaiḥ ścotitavyebhiḥ
Dativeścotitavyāya ścotitavyābhyām ścotitavyebhyaḥ
Ablativeścotitavyāt ścotitavyābhyām ścotitavyebhyaḥ
Genitiveścotitavyasya ścotitavyayoḥ ścotitavyānām
Locativeścotitavye ścotitavyayoḥ ścotitavyeṣu

Compound ścotitavya -

Adverb -ścotitavyam -ścotitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria