Declension table of ?ścotitavatī

Deva

FeminineSingularDualPlural
Nominativeścotitavatī ścotitavatyau ścotitavatyaḥ
Vocativeścotitavati ścotitavatyau ścotitavatyaḥ
Accusativeścotitavatīm ścotitavatyau ścotitavatīḥ
Instrumentalścotitavatyā ścotitavatībhyām ścotitavatībhiḥ
Dativeścotitavatyai ścotitavatībhyām ścotitavatībhyaḥ
Ablativeścotitavatyāḥ ścotitavatībhyām ścotitavatībhyaḥ
Genitiveścotitavatyāḥ ścotitavatyoḥ ścotitavatīnām
Locativeścotitavatyām ścotitavatyoḥ ścotitavatīṣu

Compound ścotitavati - ścotitavatī -

Adverb -ścotitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria