Declension table of ?ścotitavat

Deva

NeuterSingularDualPlural
Nominativeścotitavat ścotitavantī ścotitavatī ścotitavanti
Vocativeścotitavat ścotitavantī ścotitavatī ścotitavanti
Accusativeścotitavat ścotitavantī ścotitavatī ścotitavanti
Instrumentalścotitavatā ścotitavadbhyām ścotitavadbhiḥ
Dativeścotitavate ścotitavadbhyām ścotitavadbhyaḥ
Ablativeścotitavataḥ ścotitavadbhyām ścotitavadbhyaḥ
Genitiveścotitavataḥ ścotitavatoḥ ścotitavatām
Locativeścotitavati ścotitavatoḥ ścotitavatsu

Adverb -ścotitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria