Declension table of ?ścotitavat

Deva

MasculineSingularDualPlural
Nominativeścotitavān ścotitavantau ścotitavantaḥ
Vocativeścotitavan ścotitavantau ścotitavantaḥ
Accusativeścotitavantam ścotitavantau ścotitavataḥ
Instrumentalścotitavatā ścotitavadbhyām ścotitavadbhiḥ
Dativeścotitavate ścotitavadbhyām ścotitavadbhyaḥ
Ablativeścotitavataḥ ścotitavadbhyām ścotitavadbhyaḥ
Genitiveścotitavataḥ ścotitavatoḥ ścotitavatām
Locativeścotitavati ścotitavatoḥ ścotitavatsu

Compound ścotitavat -

Adverb -ścotitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria