Declension table of ?ścotitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ścotitā | ścotite | ścotitāḥ |
Vocative | ścotite | ścotite | ścotitāḥ |
Accusative | ścotitām | ścotite | ścotitāḥ |
Instrumental | ścotitayā | ścotitābhyām | ścotitābhiḥ |
Dative | ścotitāyai | ścotitābhyām | ścotitābhyaḥ |
Ablative | ścotitāyāḥ | ścotitābhyām | ścotitābhyaḥ |
Genitive | ścotitāyāḥ | ścotitayoḥ | ścotitānām |
Locative | ścotitāyām | ścotitayoḥ | ścotitāsu |