Declension table of ?ścotiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ścotiṣyan | ścotiṣyantau | ścotiṣyantaḥ |
Vocative | ścotiṣyan | ścotiṣyantau | ścotiṣyantaḥ |
Accusative | ścotiṣyantam | ścotiṣyantau | ścotiṣyataḥ |
Instrumental | ścotiṣyatā | ścotiṣyadbhyām | ścotiṣyadbhiḥ |
Dative | ścotiṣyate | ścotiṣyadbhyām | ścotiṣyadbhyaḥ |
Ablative | ścotiṣyataḥ | ścotiṣyadbhyām | ścotiṣyadbhyaḥ |
Genitive | ścotiṣyataḥ | ścotiṣyatoḥ | ścotiṣyatām |
Locative | ścotiṣyati | ścotiṣyatoḥ | ścotiṣyatsu |