Declension table of ?ścotiṣyantī

Deva

FeminineSingularDualPlural
Nominativeścotiṣyantī ścotiṣyantyau ścotiṣyantyaḥ
Vocativeścotiṣyanti ścotiṣyantyau ścotiṣyantyaḥ
Accusativeścotiṣyantīm ścotiṣyantyau ścotiṣyantīḥ
Instrumentalścotiṣyantyā ścotiṣyantībhyām ścotiṣyantībhiḥ
Dativeścotiṣyantyai ścotiṣyantībhyām ścotiṣyantībhyaḥ
Ablativeścotiṣyantyāḥ ścotiṣyantībhyām ścotiṣyantībhyaḥ
Genitiveścotiṣyantyāḥ ścotiṣyantyoḥ ścotiṣyantīnām
Locativeścotiṣyantyām ścotiṣyantyoḥ ścotiṣyantīṣu

Compound ścotiṣyanti - ścotiṣyantī -

Adverb -ścotiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria