Declension table of ?ścotayitavyā

Deva

FeminineSingularDualPlural
Nominativeścotayitavyā ścotayitavye ścotayitavyāḥ
Vocativeścotayitavye ścotayitavye ścotayitavyāḥ
Accusativeścotayitavyām ścotayitavye ścotayitavyāḥ
Instrumentalścotayitavyayā ścotayitavyābhyām ścotayitavyābhiḥ
Dativeścotayitavyāyai ścotayitavyābhyām ścotayitavyābhyaḥ
Ablativeścotayitavyāyāḥ ścotayitavyābhyām ścotayitavyābhyaḥ
Genitiveścotayitavyāyāḥ ścotayitavyayoḥ ścotayitavyānām
Locativeścotayitavyāyām ścotayitavyayoḥ ścotayitavyāsu

Adverb -ścotayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria