सुबन्तावली ?श्चोतयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाश्चोतयिष्यन्ती श्चोतयिष्यन्त्यौ श्चोतयिष्यन्त्यः
सम्बोधनम्श्चोतयिष्यन्ति श्चोतयिष्यन्त्यौ श्चोतयिष्यन्त्यः
द्वितीयाश्चोतयिष्यन्तीम् श्चोतयिष्यन्त्यौ श्चोतयिष्यन्तीः
तृतीयाश्चोतयिष्यन्त्या श्चोतयिष्यन्तीभ्याम् श्चोतयिष्यन्तीभिः
चतुर्थीश्चोतयिष्यन्त्यै श्चोतयिष्यन्तीभ्याम् श्चोतयिष्यन्तीभ्यः
पञ्चमीश्चोतयिष्यन्त्याः श्चोतयिष्यन्तीभ्याम् श्चोतयिष्यन्तीभ्यः
षष्ठीश्चोतयिष्यन्त्याः श्चोतयिष्यन्त्योः श्चोतयिष्यन्तीनाम्
सप्तमीश्चोतयिष्यन्त्याम् श्चोतयिष्यन्त्योः श्चोतयिष्यन्तीषु

समास श्चोतयिष्यन्ति श्चोतयिष्यन्ती

अव्यय ॰श्चोतयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria