Declension table of ?ścotayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeścotayiṣyamāṇā ścotayiṣyamāṇe ścotayiṣyamāṇāḥ
Vocativeścotayiṣyamāṇe ścotayiṣyamāṇe ścotayiṣyamāṇāḥ
Accusativeścotayiṣyamāṇām ścotayiṣyamāṇe ścotayiṣyamāṇāḥ
Instrumentalścotayiṣyamāṇayā ścotayiṣyamāṇābhyām ścotayiṣyamāṇābhiḥ
Dativeścotayiṣyamāṇāyai ścotayiṣyamāṇābhyām ścotayiṣyamāṇābhyaḥ
Ablativeścotayiṣyamāṇāyāḥ ścotayiṣyamāṇābhyām ścotayiṣyamāṇābhyaḥ
Genitiveścotayiṣyamāṇāyāḥ ścotayiṣyamāṇayoḥ ścotayiṣyamāṇānām
Locativeścotayiṣyamāṇāyām ścotayiṣyamāṇayoḥ ścotayiṣyamāṇāsu

Adverb -ścotayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria