Declension table of ?ścotantī

Deva

FeminineSingularDualPlural
Nominativeścotantī ścotantyau ścotantyaḥ
Vocativeścotanti ścotantyau ścotantyaḥ
Accusativeścotantīm ścotantyau ścotantīḥ
Instrumentalścotantyā ścotantībhyām ścotantībhiḥ
Dativeścotantyai ścotantībhyām ścotantībhyaḥ
Ablativeścotantyāḥ ścotantībhyām ścotantībhyaḥ
Genitiveścotantyāḥ ścotantyoḥ ścotantīnām
Locativeścotantyām ścotantyoḥ ścotantīṣu

Compound ścotanti - ścotantī -

Adverb -ścotanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria