Declension table of ?ścotanīya

Deva

MasculineSingularDualPlural
Nominativeścotanīyaḥ ścotanīyau ścotanīyāḥ
Vocativeścotanīya ścotanīyau ścotanīyāḥ
Accusativeścotanīyam ścotanīyau ścotanīyān
Instrumentalścotanīyena ścotanīyābhyām ścotanīyaiḥ ścotanīyebhiḥ
Dativeścotanīyāya ścotanīyābhyām ścotanīyebhyaḥ
Ablativeścotanīyāt ścotanīyābhyām ścotanīyebhyaḥ
Genitiveścotanīyasya ścotanīyayoḥ ścotanīyānām
Locativeścotanīye ścotanīyayoḥ ścotanīyeṣu

Compound ścotanīya -

Adverb -ścotanīyam -ścotanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria