Declension table of ścotana

Deva

NeuterSingularDualPlural
Nominativeścotanam ścotane ścotanāni
Vocativeścotana ścotane ścotanāni
Accusativeścotanam ścotane ścotanāni
Instrumentalścotanena ścotanābhyām ścotanaiḥ
Dativeścotanāya ścotanābhyām ścotanebhyaḥ
Ablativeścotanāt ścotanābhyām ścotanebhyaḥ
Genitiveścotanasya ścotanayoḥ ścotanānām
Locativeścotane ścotanayoḥ ścotaneṣu

Compound ścotana -

Adverb -ścotanam -ścotanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria