Declension table of ścandra

Deva

NeuterSingularDualPlural
Nominativeścandram ścandre ścandrāṇi
Vocativeścandra ścandre ścandrāṇi
Accusativeścandram ścandre ścandrāṇi
Instrumentalścandreṇa ścandrābhyām ścandraiḥ
Dativeścandrāya ścandrābhyām ścandrebhyaḥ
Ablativeścandrāt ścandrābhyām ścandrebhyaḥ
Genitiveścandrasya ścandrayoḥ ścandrāṇām
Locativeścandre ścandrayoḥ ścandreṣu

Compound ścandra -

Adverb -ścandram -ścandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria