Declension table of ścandra

Deva

MasculineSingularDualPlural
Nominativeścandraḥ ścandrau ścandrāḥ
Vocativeścandra ścandrau ścandrāḥ
Accusativeścandram ścandrau ścandrān
Instrumentalścandreṇa ścandrābhyām ścandraiḥ ścandrebhiḥ
Dativeścandrāya ścandrābhyām ścandrebhyaḥ
Ablativeścandrāt ścandrābhyām ścandrebhyaḥ
Genitiveścandrasya ścandrayoḥ ścandrāṇām
Locativeścandre ścandrayoḥ ścandreṣu

Compound ścandra -

Adverb -ścandram -ścandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria