Declension table of ?śaśvatī

Deva

FeminineSingularDualPlural
Nominativeśaśvatī śaśvatyau śaśvatyaḥ
Vocativeśaśvati śaśvatyau śaśvatyaḥ
Accusativeśaśvatīm śaśvatyau śaśvatīḥ
Instrumentalśaśvatyā śaśvatībhyām śaśvatībhiḥ
Dativeśaśvatyai śaśvatībhyām śaśvatībhyaḥ
Ablativeśaśvatyāḥ śaśvatībhyām śaśvatībhyaḥ
Genitiveśaśvatyāḥ śaśvatyoḥ śaśvatīnām
Locativeśaśvatyām śaśvatyoḥ śaśvatīṣu

Compound śaśvati - śaśvatī -

Adverb -śaśvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria