Declension table of ?śaśvasuṣī

Deva

FeminineSingularDualPlural
Nominativeśaśvasuṣī śaśvasuṣyau śaśvasuṣyaḥ
Vocativeśaśvasuṣi śaśvasuṣyau śaśvasuṣyaḥ
Accusativeśaśvasuṣīm śaśvasuṣyau śaśvasuṣīḥ
Instrumentalśaśvasuṣyā śaśvasuṣībhyām śaśvasuṣībhiḥ
Dativeśaśvasuṣyai śaśvasuṣībhyām śaśvasuṣībhyaḥ
Ablativeśaśvasuṣyāḥ śaśvasuṣībhyām śaśvasuṣībhyaḥ
Genitiveśaśvasuṣyāḥ śaśvasuṣyoḥ śaśvasuṣīṇām
Locativeśaśvasuṣyām śaśvasuṣyoḥ śaśvasuṣīṣu

Compound śaśvasuṣi - śaśvasuṣī -

Adverb -śaśvasuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria