Declension table of ?śaśvasāna

Deva

NeuterSingularDualPlural
Nominativeśaśvasānam śaśvasāne śaśvasānāni
Vocativeśaśvasāna śaśvasāne śaśvasānāni
Accusativeśaśvasānam śaśvasāne śaśvasānāni
Instrumentalśaśvasānena śaśvasānābhyām śaśvasānaiḥ
Dativeśaśvasānāya śaśvasānābhyām śaśvasānebhyaḥ
Ablativeśaśvasānāt śaśvasānābhyām śaśvasānebhyaḥ
Genitiveśaśvasānasya śaśvasānayoḥ śaśvasānānām
Locativeśaśvasāne śaśvasānayoḥ śaśvasāneṣu

Compound śaśvasāna -

Adverb -śaśvasānam -śaśvasānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria