Declension table of ?śaśvasāna

Deva

MasculineSingularDualPlural
Nominativeśaśvasānaḥ śaśvasānau śaśvasānāḥ
Vocativeśaśvasāna śaśvasānau śaśvasānāḥ
Accusativeśaśvasānam śaśvasānau śaśvasānān
Instrumentalśaśvasānena śaśvasānābhyām śaśvasānaiḥ śaśvasānebhiḥ
Dativeśaśvasānāya śaśvasānābhyām śaśvasānebhyaḥ
Ablativeśaśvasānāt śaśvasānābhyām śaśvasānebhyaḥ
Genitiveśaśvasānasya śaśvasānayoḥ śaśvasānānām
Locativeśaśvasāne śaśvasānayoḥ śaśvasāneṣu

Compound śaśvasāna -

Adverb -śaśvasānam -śaśvasānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria