Declension table of ?śaśvalluṣī

Deva

FeminineSingularDualPlural
Nominativeśaśvalluṣī śaśvalluṣyau śaśvalluṣyaḥ
Vocativeśaśvalluṣi śaśvalluṣyau śaśvalluṣyaḥ
Accusativeśaśvalluṣīm śaśvalluṣyau śaśvalluṣīḥ
Instrumentalśaśvalluṣyā śaśvalluṣībhyām śaśvalluṣībhiḥ
Dativeśaśvalluṣyai śaśvalluṣībhyām śaśvalluṣībhyaḥ
Ablativeśaśvalluṣyāḥ śaśvalluṣībhyām śaśvalluṣībhyaḥ
Genitiveśaśvalluṣyāḥ śaśvalluṣyoḥ śaśvalluṣīṇām
Locativeśaśvalluṣyām śaśvalluṣyoḥ śaśvalluṣīṣu

Compound śaśvalluṣi - śaśvalluṣī -

Adverb -śaśvalluṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria