Declension table of ?śaśruṣī

Deva

FeminineSingularDualPlural
Nominativeśaśruṣī śaśruṣyau śaśruṣyaḥ
Vocativeśaśruṣi śaśruṣyau śaśruṣyaḥ
Accusativeśaśruṣīm śaśruṣyau śaśruṣīḥ
Instrumentalśaśruṣyā śaśruṣībhyām śaśruṣībhiḥ
Dativeśaśruṣyai śaśruṣībhyām śaśruṣībhyaḥ
Ablativeśaśruṣyāḥ śaśruṣībhyām śaśruṣībhyaḥ
Genitiveśaśruṣyāḥ śaśruṣyoḥ śaśruṣīṇām
Locativeśaśruṣyām śaśruṣyoḥ śaśruṣīṣu

Compound śaśruṣi - śaśruṣī -

Adverb -śaśruṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria