Declension table of ?śaśrivas

Deva

NeuterSingularDualPlural
Nominativeśaśrivat śaśruṣī śaśrivāṃsi
Vocativeśaśrivat śaśruṣī śaśrivāṃsi
Accusativeśaśrivat śaśruṣī śaśrivāṃsi
Instrumentalśaśruṣā śaśrivadbhyām śaśrivadbhiḥ
Dativeśaśruṣe śaśrivadbhyām śaśrivadbhyaḥ
Ablativeśaśruṣaḥ śaśrivadbhyām śaśrivadbhyaḥ
Genitiveśaśruṣaḥ śaśruṣoḥ śaśruṣām
Locativeśaśruṣi śaśruṣoḥ śaśrivatsu

Compound śaśrivat -

Adverb -śaśrivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria