Declension table of ?śaśrathvas

Deva

NeuterSingularDualPlural
Nominativeśaśrathvat śaśrathuṣī śaśrathvāṃsi
Vocativeśaśrathvat śaśrathuṣī śaśrathvāṃsi
Accusativeśaśrathvat śaśrathuṣī śaśrathvāṃsi
Instrumentalśaśrathuṣā śaśrathvadbhyām śaśrathvadbhiḥ
Dativeśaśrathuṣe śaśrathvadbhyām śaśrathvadbhyaḥ
Ablativeśaśrathuṣaḥ śaśrathvadbhyām śaśrathvadbhyaḥ
Genitiveśaśrathuṣaḥ śaśrathuṣoḥ śaśrathuṣām
Locativeśaśrathuṣi śaśrathuṣoḥ śaśrathvatsu

Compound śaśrathvat -

Adverb -śaśrathvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria