Declension table of ?śaśrathvas

Deva

MasculineSingularDualPlural
Nominativeśaśrathvān śaśrathvāṃsau śaśrathvāṃsaḥ
Vocativeśaśrathvan śaśrathvāṃsau śaśrathvāṃsaḥ
Accusativeśaśrathvāṃsam śaśrathvāṃsau śaśrathuṣaḥ
Instrumentalśaśrathuṣā śaśrathvadbhyām śaśrathvadbhiḥ
Dativeśaśrathuṣe śaśrathvadbhyām śaśrathvadbhyaḥ
Ablativeśaśrathuṣaḥ śaśrathvadbhyām śaśrathvadbhyaḥ
Genitiveśaśrathuṣaḥ śaśrathuṣoḥ śaśrathuṣām
Locativeśaśrathuṣi śaśrathuṣoḥ śaśrathvatsu

Compound śaśrathvat -

Adverb -śaśrathvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria