Declension table of ?śaśrathuṣī

Deva

FeminineSingularDualPlural
Nominativeśaśrathuṣī śaśrathuṣyau śaśrathuṣyaḥ
Vocativeśaśrathuṣi śaśrathuṣyau śaśrathuṣyaḥ
Accusativeśaśrathuṣīm śaśrathuṣyau śaśrathuṣīḥ
Instrumentalśaśrathuṣyā śaśrathuṣībhyām śaśrathuṣībhiḥ
Dativeśaśrathuṣyai śaśrathuṣībhyām śaśrathuṣībhyaḥ
Ablativeśaśrathuṣyāḥ śaśrathuṣībhyām śaśrathuṣībhyaḥ
Genitiveśaśrathuṣyāḥ śaśrathuṣyoḥ śaśrathuṣīṇām
Locativeśaśrathuṣyām śaśrathuṣyoḥ śaśrathuṣīṣu

Compound śaśrathuṣi - śaśrathuṣī -

Adverb -śaśrathuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria