Declension table of ?śaśrathāna

Deva

NeuterSingularDualPlural
Nominativeśaśrathānam śaśrathāne śaśrathānāni
Vocativeśaśrathāna śaśrathāne śaśrathānāni
Accusativeśaśrathānam śaśrathāne śaśrathānāni
Instrumentalśaśrathānena śaśrathānābhyām śaśrathānaiḥ
Dativeśaśrathānāya śaśrathānābhyām śaśrathānebhyaḥ
Ablativeśaśrathānāt śaśrathānābhyām śaśrathānebhyaḥ
Genitiveśaśrathānasya śaśrathānayoḥ śaśrathānānām
Locativeśaśrathāne śaśrathānayoḥ śaśrathāneṣu

Compound śaśrathāna -

Adverb -śaśrathānam -śaśrathānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria