Declension table of ?śaśrathāna

Deva

MasculineSingularDualPlural
Nominativeśaśrathānaḥ śaśrathānau śaśrathānāḥ
Vocativeśaśrathāna śaśrathānau śaśrathānāḥ
Accusativeśaśrathānam śaśrathānau śaśrathānān
Instrumentalśaśrathānena śaśrathānābhyām śaśrathānaiḥ śaśrathānebhiḥ
Dativeśaśrathānāya śaśrathānābhyām śaśrathānebhyaḥ
Ablativeśaśrathānāt śaśrathānābhyām śaśrathānebhyaḥ
Genitiveśaśrathānasya śaśrathānayoḥ śaśrathānānām
Locativeśaśrathāne śaśrathānayoḥ śaśrathāneṣu

Compound śaśrathāna -

Adverb -śaśrathānam -śaśrathānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria