Declension table of ?śaśrambhāṇā

Deva

FeminineSingularDualPlural
Nominativeśaśrambhāṇā śaśrambhāṇe śaśrambhāṇāḥ
Vocativeśaśrambhāṇe śaśrambhāṇe śaśrambhāṇāḥ
Accusativeśaśrambhāṇām śaśrambhāṇe śaśrambhāṇāḥ
Instrumentalśaśrambhāṇayā śaśrambhāṇābhyām śaśrambhāṇābhiḥ
Dativeśaśrambhāṇāyai śaśrambhāṇābhyām śaśrambhāṇābhyaḥ
Ablativeśaśrambhāṇāyāḥ śaśrambhāṇābhyām śaśrambhāṇābhyaḥ
Genitiveśaśrambhāṇāyāḥ śaśrambhāṇayoḥ śaśrambhāṇānām
Locativeśaśrambhāṇāyām śaśrambhāṇayoḥ śaśrambhāṇāsu

Adverb -śaśrambhāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria