Declension table of ?śaśramāṇa

Deva

NeuterSingularDualPlural
Nominativeśaśramāṇam śaśramāṇe śaśramāṇāni
Vocativeśaśramāṇa śaśramāṇe śaśramāṇāni
Accusativeśaśramāṇam śaśramāṇe śaśramāṇāni
Instrumentalśaśramāṇena śaśramāṇābhyām śaśramāṇaiḥ
Dativeśaśramāṇāya śaśramāṇābhyām śaśramāṇebhyaḥ
Ablativeśaśramāṇāt śaśramāṇābhyām śaśramāṇebhyaḥ
Genitiveśaśramāṇasya śaśramāṇayoḥ śaśramāṇānām
Locativeśaśramāṇe śaśramāṇayoḥ śaśramāṇeṣu

Compound śaśramāṇa -

Adverb -śaśramāṇam -śaśramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria